११.१६
अनेकबाहूदरवक्त्रनेत्रं; पश्यामि त्वा सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं; पश्यामि विश्वेश्वर विश्वरूप ॥
Summary I behold You of many arms, bellies, mouths and eyes and of infinite forms on all sides; of You, I find neither the end, nor the centre, nor the beginnng too, O Lord of the universe, O Universal-formed One !
पदच्छेदः
अनेकबाहूदरवक्त्रनेत्रंअनेक–बाहु–उदर–वक्त्र–नेत्र (२.१)
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
त्वात्वद् (२.१)
सर्वतोसर्वतस् (अव्ययः)
ऽनन्तरूपम्अनन्त–रूप (२.१)
नान्तं (अव्ययः)–अन्त (२.१)
(अव्ययः)
मध्यंमध्य (२.१)
(अव्ययः)
पुनस्तवादिंपुनर् (अव्ययः)–त्वद् (६.१)–आदि (२.१)
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
विश्वेश्वरविश्वेश्वर (८.१)
विश्वरूपविश्वरूप (८.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
ने बा हूक्त्र ने त्रं
श्या मि त्वार्व तो ऽनन्त रू पम्
ना न्तं ध्यंपुस्त वा दिं
श्यामि वि श्वेश्व विश्व रू
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.