११.३
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥
Summary As You describe Yourself as the Supreme Lord [of all], it must be so. [Hence], O Supreme Self, I desire to perceive Your Lordly form.
पदच्छेदः
एवमेतद्यथात्थएवम् (अव्ययः)–एतद् (२.१)–यथा (अव्ययः)–आत्थ (√अह् लिट् म.पु. )
त्वमात्मानंत्वद् (१.१)–आत्मन् (२.१)
परमेश्वरपरमेश्वर (८.१)
द्रष्टुमिच्छामिद्रष्टुम् (√दृश् + तुमुन्)–इच्छामि (√इष् लट् उ.पु. )
तेत्वद् (६.१)
रूपमैश्वरंरूप (२.१)–ऐश्वर (२.१)
पुरुषोत्तमपुरुषोत्तम (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मेद्य था त्थत्व
मा त्मा नं मेश्व
द्रष्टु मि च्छामि ते रू
मैश्व रंपुरु षोत्त
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.