११.२२
रुद्रादित्या वसवो ये च साध्या; विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसंघा; वीक्षन्ते त्वा विस्मिताश्चैव सर्वे ॥
Summary The Rudras, the Adityas, the Vasus, the Sadhyas, the Visvas (Visvadevas), the twin Asvins and the Maruts, and the Steam-drinkers (Manes) and the hosts of the Gandharvas, the Yoksas, the demons and the perfected ones - all gaze on You and are ite amazed.
पदच्छेदः
रुद्रादित्यारुद्र–आदित्य (१.३)
वसवोवसु (१.३)
येयद् (१.३)
(अव्ययः)
साध्यासाध्य (१.३)
विश्वेविश्व (१.३)
ऽश्विनौअश्विन् (१.२)
मरुतश्चोष्मपाश्चमरुत् (१.३)–च (अव्ययः)–ऊष्मप (१.३)–च (अव्ययः)
गन्धर्वयक्षासुरसिद्धसंघागन्धर्व–यक्ष–असुर–सिद्ध–संघ (१.३)
वीक्षन्तेवीक्षन्ते (√वि-ईक्ष् लट् प्र.पु. बहु.)
त्वात्वद् (२.१)
विस्मिताश्चैवविस्मित (√वि-स्मि + क्त, १.३)–च (अव्ययः)–एव (अव्ययः)
सर्वेसर्व (१.३)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
रु द्रा दि त्या वो ये सा ध्या
वि श्वेऽश्वि नौरु श्चोष्म पाश्च
न्धर्व क्षासु सिद्ध सं घा
वी क्ष न्ते त्वा विस्मि ता श्चै र्वे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.