११.२३
रूपं महत्ते बहुवक्त्रनेत्रं; महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥
Summary O Mighty-armed One ! Having seen Your mighty form that has many faces and eyes, many arms, thighs and feet, and many bellies, and is terrible with many tusks; the worlds are frightened and so also myself.
पदच्छेदः
रूपंरूप (२.१)
महत्तेमहत् (२.१)–त्वद् (६.१)
बहुवक्त्रनेत्रंबहु–वक्त्र–नेत्र (२.१)
महाबाहोमहत्–बाहु (८.१)
बहुबाहूरुपादम्बहु–बाहु–ऊरु–पाद (२.१)
बहूदरंबहु–उदर (२.१)
बहुदंष्ट्राकरालंबहु–दंष्ट्र–कराल (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
लोकाःलोक (१.३)
प्रव्यथितास्तथाहम्प्रव्यथित (√प्र-व्यथ् + क्त, १.३)–तथा (अव्ययः)–मद् (१.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
रू पं त्तेहुक्त्र ने त्रं
हा बा होहु बा हूरु पा दम्
हू रंहु दं ष्ट्रा रा लं
दृ ष्ट्वा लो काः प्रव्यथि तास्त था हम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.