११.२९
यथा प्रदीप्तं ज्वलनं पतंगा; विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोका;स्तवापि वक्त्राणि समृद्धवेगाः ॥
Summary Just as with full speed, the moths enter into the flaming fire for their own destruction, in the same manner the worlds also do enter, for their own destruction with full speed, into the mouths of Yours.
पदच्छेदः
यथायथा (अव्ययः)
प्रदीप्तंप्रदीप्त (√प्र-दीप् + क्त, २.१)
ज्वलनंज्वलन (२.१)
पतंगापतंग (१.३)
विशन्तिविशन्ति (√विश् लट् प्र.पु. बहु.)
नाशायनाश (४.१)
समृद्धवेगाःसमृद्ध (√सम्-ऋध् + क्त)–वेग (१.३)
तथैवतथा (अव्ययः)–एव (अव्ययः)
नाशायनाश (४.१)
विशन्तिविशन्ति (√विश् लट् प्र.पु. बहु.)
लोकास्तवापिलोक (१.३)–त्वद् (६.१)–अपि (अव्ययः)
वक्त्राणिवक्त्र (२.३)
समृद्धवेगाःसमृद्ध (√सम्-ऋध् + क्त)–वेग (१.३)
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१०११
थाप्र दी प्तंज्व नं तं गा
विन्ति ना शा मृद्ध वे गाः
थै ना शाविन्ति लो का
स्त वापि क्त्राणि मृद्ध वे गाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.