११.३०
लेलिह्यसे ग्रसमानः समन्ता;ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं; भासस्तवोग्राः प्रतपन्ति विष्णो ॥
Summary Devouring, on all sides with Your blazing mouths, the entire worlds, You are licking up; Your terrible rays scroch the entire universe filling it with their radiance, O Visnu !
पदच्छेदः
लेलिह्यसेलेलिह्यसे
ग्रसमानःग्रसमान (√ग्रस् + शानच्, १.१)
समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिःसमन्तात् (अव्ययः)–लोक (२.३)–समग्र (२.३)–वदन (३.३)–ज्वलत् (√ज्वल् + शतृ, ३.३)
तेजोभिरापूर्यतेजस् (३.३)–आपूर्य (√आ-पूरय् + ल्यप्)
जगत्समग्रंजगन्त् (२.१)–समग्र (२.१)
भासस्तवोग्राःभास् (१.३)–त्वद् (६.१)–उग्र (१.३)
प्रतपन्तिप्रतपन्ति (√प्र-तप् लट् प्र.पु. बहु.)
विष्णोविष्णु (८.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
ले लिह्य सेग्र मा नः न्ता
ल्लो कान्स ग्रान्व नैर्ज्व द्भिः
ते जोभि रा पूर्यत्स ग्रं
भास्त वो ग्राःप्रन्ति वि ष्णो
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.