११.४
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥
Summary O Master ! If you think that it is possible for me to see that form, then, O Lord of the Yogins, please show me Your Immortal Self.
पदच्छेदः
मन्यसेमन्यसे (√मन् लट् म.पु. )
यदियदि (अव्ययः)
तच्छक्यंतद् (२.१)–शक्य (२.१)
मयामद् (३.१)
द्रष्टुमितिद्रष्टुम् (√दृश् + तुमुन्)–इति (अव्ययः)
प्रभोप्रभु (८.१)
योगेश्वरयोग–ईश्वर (८.१)
ततोततस् (अव्ययः)
मेमद् (६.१)
त्वंत्वद् (१.१)
दर्शयात्मानमव्ययम्दर्शय (√दर्शय् लोट् म.पु. )–आत्मन् (२.१)–अव्यय (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्य सेदि च्छ क्यं
या द्रष्टुमि तिप्र भो
यो गेश्व तो मे त्वं
र्श या त्माव्य यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.