११.३१
आख्याहि मे को भवानुग्ररूपो; नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं; न हि प्रजानामि तव प्रवृत्तिम् ॥
Summary Please, tell me who You are with a terrible form; O the Best of gods ! Salutation to You, please be merciful. I am desirious of knowing You, the Primal One in detail; for I do not clearly comprehend Your behaviour.
पदच्छेदः
आख्याहिआख्याहि (√आ-ख्या लोट् म.पु. )
मेमद् (४.१)
को (१.१)
भवानुग्ररूपोभवत् (१.१)–उग्र–रूप (१.१)
नमोनमस् (१.१)
ऽस्तुअस्तु (√अस् लोट् प्र.पु. एक.)
तेत्वद् (४.१)
देववरदेव–वर (८.१)
प्रसीदप्रसीद (√प्र-सद् लोट् म.पु. )
विज्ञातुमिच्छामिविज्ञातुम् (√वि-ज्ञा + तुमुन्)–इच्छामि (√इष् लट् उ.पु. )
भवन्तमाद्यंभवत् (२.१)–आद्य (२.१)
(अव्ययः)
हिहि (अव्ययः)
प्रजानामिप्रजानामि (√प्र-ज्ञा लट् उ.पु. )
तवत्वद् (६.१)
प्रवृत्तिम्प्रवृत्ति (२.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
ख्याहि मे को वा नुग्र रू पो
मोऽस्तु ते देप्र सी
वि ज्ञातु मि च्छामिन्त मा द्यं
हिप्र जा नामिप्र वृ त्तिम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.