११.३२
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो; लोकान्समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वा न भविष्यन्ति सर्वे; येऽवस्थिताः प्रत्यनीकेषु योधाः ॥
Summary The Bhagavat said I am the Time, the world-destroyer, engaged here in withdrawing the worlds that are overgrown; even without you (your fighting) all the warriors, standing in the rival armies, would cease to be.
पदच्छेदः
कालोकाल (१.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
लोकक्षयकृत्प्रवृद्धोलोक–क्षय–कृत् (१.१)–प्रवृद्ध (√प्र-वृध् + क्त, १.१)
लोकान्समाहर्तुमिहलोक (२.३)–समाहर्तुम् (√समा-हृ + तुमुन्)–इह (अव्ययः)
प्रवृत्तःप्रवृत्त (√प्र-वृत् + क्त, १.१)
ऋतेऋते (अव्ययः)
ऽपिअपि (अव्ययः)
त्वात्वद् (२.१)
(अव्ययः)
भविष्यन्तिभविष्यन्ति (√भू लृट् प्र.पु. बहु.)
सर्वेसर्व (१.३)
येयद् (१.३)
ऽवस्थिताःअवस्थित (√अव-स्था + क्त, १.३)
प्रत्यनीकेषुप्रत्यनीक (७.३)
योधाःयोध (१.३)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
का लोऽस्मि लोक्ष कृत्प्र वृ द्धो
लो कान्स मार्तुमिप्र वृ त्तः
ते ऽपि त्वा वि ष्यन्ति र्वे
ये ऽवस्थि ताः प्रत्य नी केषु यो धाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.