११.३३
तस्मात्त्वमुत्तिष्ठ यशो लभस्व; जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव; निमित्तमात्रं भव सव्यसाचिन् ॥
Summary Therefore, stand up, win glory, and vanishing foes, enjoy the rich kingdom; these [foes] have already been killed by Myself; [hence] be a mere token cause [in their destruction], O ambidextrous archer !
पदच्छेदः
तस्मात्त्वमुत्तिष्ठतस्मात् (अव्ययः)–त्वद् (१.१)–उत्तिष्ठ (√उत्-स्था लोट् म.पु. )
यशोयशस् (२.१)
लभस्वलभस्व (√लभ् लोट् म.पु. )
जित्वाजित्वा (√जि + क्त्वा)
शत्रून्भुङ्क्ष्वशत्रु (२.३)–भुङ्क्ष्व (√भुज् लोट् म.पु. )
राज्यंराज्य (२.१)
समृद्धम्समृद्ध (√सम्-ऋध् + क्त, २.१)
मयैवैतेमद् (३.१)–एव (अव्ययः)–एतद् (१.३)
निहताःनिहत (√नि-हन् + क्त, १.३)
पूर्वमेवपूर्वम् (अव्ययः)–एव (अव्ययः)
निमित्तमात्रंनिमित्त–मात्र (१.१)
भवभव (√भू लोट् म.पु. )
सव्यसाचिन्सव्यसाचिन् (८.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
स्मात्त्व मु त्तिष्ठ शोस्व
जि त्वा त्रू न्भुङ्क्ष्व रा ज्यं मृ द्धम्
यै वै तेनि ताः पूर्व मे
नि मित्त मा त्रंव्य सा चिन्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.