११.३४
द्रोणं च भीष्मं च जयद्रथं च; कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा; युध्यस्व जेतासि रणे सपत्नान् ॥
Summary Slay Drona and Bhisma, and Jayadratha, and Karna as well as the other heroes of the world-all already slain by Me. Do not get distressed; fight; you shall vanish enemies in the battle.
पदच्छेदः
द्रोणंद्रोण (२.१)
(अव्ययः)
भीष्मंभीष्म (२.१)
(अव्ययः)
जयद्रथंजयद्रथ (२.१)
(अव्ययः)
कर्णंकर्ण (२.१)
तथान्यानपितथा (अव्ययः)–अन्य (२.३)–अपि (अव्ययः)
योधवीरान्योध–वीर (२.३)
मयामद् (३.१)
हतांस्त्वंहत (√हन् + क्त, २.३)–त्वद् (१.१)
जहिजहि (√हा लोट् म.पु. )
मामा (अव्ययः)
व्यथिष्ठाव्यथिष्ठाः (√व्यथ् म.पु. )
युध्यस्वयुध्यस्व (√युध् लोट् म.पु. )
जेतासिजेतासि (√जि लुट् म.पु. )
रणेरण (७.१)
सपत्नान्सपत्न (२.३)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
द्रो णं भी ष्मंद्र थं
र्णं था न्यापि यो वी रान्
या तां स्त्वंहि माव्य थि ष्ठा
यु ध्यस्व जे तासि णे त्नान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.