११.३५
एतच्छ्रुत्वा वचनं केशवस्य; कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः प्रणम्य ॥
Summary Sanjaya said On hearing this speach of Kesava, the crowned-prince (Arjuna) had his palms folded; and trembling he protstrated himself to Krsna; and stammering, and being very much afraid and bowing down, he spoke to Him again.
पदच्छेदः
एतच्छ्रुत्वाएतद् (२.१)–श्रुत्वा (√श्रु + क्त्वा)
वचनंवचन (२.१)
केशवस्यकेशव (६.१)
कृताञ्जलिर्वेपमानःकृताञ्जलि (१.१)–वेपमान (√विप् + शानच्, १.१)
किरीटीकिरीटिन् (१.१)
नमस्कृत्वानमस्कृत्वा (√नमस्-कृ + ल्यप्)
भूयभूयस् (अव्ययः)
एवाहएव (अव्ययः)–आह (√अह् लिट् प्र.पु. एक.)
कृष्णंकृष्ण (२.१)
सगद्गदं (अव्ययः)–गद्गद (२.१)
भीतभीतःभीत (√भी + क्त)–भीत (√भी + क्त, १.१)
प्रणम्यप्रणम्य (√प्र-नम् + ल्यप्)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
च्छ्रु त्वा नं केस्य
कृ ताञ्ज लि र्वे मा नःकि री टी
स्कृ त्वा भू वा कृ ष्णं
द्ग दं भी भी तःप्रम्य
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.