११.३६
स्थाने हृषीकेश तव प्रकीर्त्या; जगत्प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति; सर्वे नमस्यन्ति च सिद्धसंघाः ॥
Summary Arjuna said O Lord of sense-organs (Krsna) ! It is appropriate that the universe rejoices and feels exceedingly delighted by the high glory of yours; that in fear the demons fly on all directions; and that the hosts of the perfected ones bow down [to You].
पदच्छेदः
स्थानेस्थान (७.१)
हृषीकेशहृषीकेश (८.१)
तवत्वद् (६.१)
प्रकीर्त्याप्रकीर्ति (३.१)
जगत्प्रहृष्यत्यनुरज्यतेजगन्त् (१.१)–प्रहृष्यति (√प्र-हृष् लट् प्र.पु. एक.)–अनुरज्यते (√अनु-रञ्ज् प्र.पु. एक.)
(अव्ययः)
रक्षांसिरक्षस् (१.३)
भीतानिभीत (√भी + क्त, १.३)
दिशोदिश् (२.३)
द्रवन्तिद्रवन्ति (√द्रु लट् प्र.पु. बहु.)
सर्वेसर्व (१.३)
नमस्यन्तिनमस्यन्ति (√नमस्य् लट् प्र.पु. बहु.)
(अव्ययः)
सिद्धसंघाःसिद्ध–संघ (१.३)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
स्था नेहृ षी केप्र की र्त्या
त्प्र हृ ष्यत्यनुज्य ते
क्षांसि भी तानिदि शोद्रन्ति
र्वे स्यन्ति सिद्ध सं घाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.