११.५
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥
Summary The Bhagavat said Behold, O son of Prtha, My divine forms in hundreds and in thousands and of varied nature and of varied colours and varied shapes.
पदच्छेदः
पश्यपश्य (√पश् लोट् म.पु. )
मेमद् (६.१)
पार्थपार्थ (८.१)
रूपाणिरूप (२.३)
शतशोशतशस् (अव्ययः)
ऽथअथ (अव्ययः)
सहस्रशःसहस्रशस् (अव्ययः)
नानाविधानिनानाविध (२.३)
दिव्यानिदिव्य (२.३)
नानावर्णाकृतीनिनाना (अव्ययः)–वर्ण–आकृति (२.३)
(अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्य मे पार्थ रू पाणि
शोऽथस्र शः
ना नावि धानि दि व्यानि
ना ना र्णाकृ तीनि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.