११.४२
यच्चावहासार्थमसत्कृतोऽसि; विहारशय्यासनभोजनेषु ।
एकोऽथ वाप्यच्युत तत्समक्षं; तत्क्षामये त्वामहमप्रमेयम् ॥
Summary Whatever disrespect was shown by me to You, to make fun of You in the course of play, or while on the bed, or on the seat, or at meals, either alone, or in the presence of repectable persons - for that I beg pardon of You, the Unconceivable One, O Acyuta !
पदच्छेदः
यच्चावहासार्थमसत्कृतोयत् (अव्ययः)–च (अव्ययः)–अवहास–अर्थ (२.१)–असत्कृत (√असत्-कृ + क्त, १.१)
ऽसिअसि (√अस् लट् म.पु. )
विहारशय्यासनभोजनेषुविहार–शय्या–आसन–भोजन (७.३)
एकोएक (१.१)
ऽथअथ (अव्ययः)
वाप्यच्युतवा (अव्ययः)–अपि (अव्ययः)–अच्युत (८.१)
तत्समक्षंतद् (२.१)–समक्ष (२.१)
तत्क्षामयेतद् (२.१)–क्षामये (√क्षामय् लट् उ.पु. )
त्वामहमप्रमेयम्त्वद् (२.१)–मद् (१.१)–अप्रमेय (२.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
च्चा हा सार्थत्कृ तोऽसि
वि हा य्या भो नेषु
कोऽथ वा प्यच्युत्स क्षं
त्क्षा ये त्वाप्र मे यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.