११.४३
पितासि लोकस्य चराचरस्य; त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो; लोकत्रयेऽप्यप्रतिमप्रभाव ॥
Summary You are the father of the world of the moving and unmoving; You are the great preceptor of this universe; in the triad of worlds there is no one eal to You-How can there be anyone else superior ? - having greatness not comprehended.
पदच्छेदः
पितासिपितृ (१.१)–असि (√अस् लट् म.पु. )
लोकस्यलोक (६.१)
चराचरस्यचराचर (६.१)
त्वमस्यत्वद् (१.१)–इदम् (६.१)
पूज्यश्चपूज्य (√पूजय् + कृत्, १.१)–च (अव्ययः)
गुरुर्गरीयान्गुरु (१.१)–गरीयस् (१.१)
(अव्ययः)
त्वत्समोत्वद्–सम (१.१)
ऽस्त्यभ्यधिकःअस्ति (√अस् लट् प्र.पु. एक.)–अभ्यधिक (१.१)
कुतोकुतस् (अव्ययः)
ऽन्योअन्य (१.१)
लोकत्रयेलोकत्रय (७.१)
ऽप्यप्रतिमप्रभावअपि (अव्ययः)–अप्रतिम–प्रभाव (८.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
पि तासि लोस्य रास्य
त्वस्य पू ज्यश्चगु रुर्ग री यान्
त्वत्स मो ऽस्त्यभ्यधि कःकु तो ऽन्यो
लोत्र ये ऽप्यप्रतिप्र भा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.