११.४४
तस्मात्प्रणम्य प्रणिधाय कायं; प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः; प्रियः प्रियायार्हसि देव सोढुम् ॥
Summary Hence, paying homage, and prostrating may body, I solicit grace of You, the Lord praisworthy. O God ! Be pleased to bear with me, just as a beloved father with his beloved son and just as a dear friend with his dear friend.
पदच्छेदः
तस्मात्प्रणम्यतस्मात् (अव्ययः)–प्रणम्य (√प्र-नम् + ल्यप्)
प्रणिधायप्रणिधाय (√प्रणि-धा + ल्यप्)
कायंकाय (२.१)
प्रसादयेप्रसादये (√प्र-सादय् लट् उ.पु. )
त्वामहमीशमीड्यम्त्वद् (२.१)–मद् (१.१)–ईश (२.१)–ईड्य (√ईड् + कृत्, २.१)
पितेवपितृ (१.१)–इव (अव्ययः)
पुत्रस्यपुत्र (६.१)
सखेवसखि (१.१)–इव (अव्ययः)
सख्युःसखि (६.१)
प्रियःप्रिय (१.१)
प्रियायार्हसिप्रिय (४.१)–अर्हसि (√अर्ह् लट् म.पु. )
देवदेव (८.१)
सोढुम्सोढुम् (√सह् + तुमुन्)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
स्मात्प्र म्यप्रणि धा का यं
प्र सा ये त्वा मी मी ड्यम्
पि ते पु त्रस्य खे ख्युः
प्रि यःप्रि या यार्हसि दे सो ढुम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.