११.४५
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा; भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं; प्रसीद देवेश जगन्निवास ॥
Summary I am thrilled by seeing what has not been seen earlier; and my mind is very much distressed with fear; show me the same (usual) form of Yours; kindly be appeased O God ! Lord of gods ! O Abode of the worlds !
पदच्छेदः
अदृष्टपूर्वंअदृष्ट–पूर्वम् (अव्ययः)
हृषितोहृषित (√हृष् + क्त, १.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
भयेनभय (३.१)
(अव्ययः)
प्रव्यथितंप्रव्यथित (√प्र-व्यथ् + क्त, १.१)
मनोमनस् (१.१)
मेमद् (६.१)
दिशोदिश् (२.३)
(अव्ययः)
जानेजाने (√ज्ञा लट् उ.पु. )
(अव्ययः)
लभेलभे (√लभ् लट् उ.पु. )
(अव्ययः)
शर्मशर्मन् (२.१)
प्रसीदप्रसीद (√प्र-सद् लोट् म.पु. )
देवेशदेवेश (८.१)
जगन्निवासजगन्निवास (८.१)
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१०११
दृष्ट पू र्वंहृषि तोऽस्मि दृ ष्ट्वा
ये प्रव्यथि तं नो मे
दे मेर्श दे रू पं
प्र सी दे वेन्नि वा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.