११.६
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥
Summary Behold the Adityas, the Vasus, the Rudras, the twin Asvins, and the Maruts; O son of Pandu, behold also many wonders that had never been seen before.
पदच्छेदः
पश्यादित्यान्वसून्रुद्रानश्विनौपश्य (√पश् लोट् म.पु. )–आदित्य (२.३)–वसु (२.३)–रुद्र (२.३)–अश्विन् (२.२)
मरुतस्तथामरुत् (२.३)–तथा (अव्ययः)
बहून्यदृष्टपूर्वाणिबहु (२.३)–अदृष्ट–पूर्व (२.३)
पश्याश्चर्याणिपश्य (√पश् लोट् म.पु. )–आश्चर्य (२.३)
भारतभारत (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्या दि त्यान्व सू न्रु द्रा
श्वि नौरुस्त था
हून्य दृष्ट पू र्वाणि
श्या श्च र्याणि भा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.