११.५१
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥
Summary Arjuna said On seeing this gentle human form of Yours, O Janardana, now I have regained my nature and have now collected my thinking faculty.
पदच्छेदः
दृष्ट्वेदंदृष्ट्वा (√दृश् + क्त्वा)–इदम् (२.१)
मानुषंमानुष (२.१)
रूपंरूप (२.१)
तवत्वद् (६.१)
सौम्यंसौम्य (२.१)
जनार्दनजनार्दन (८.१)
इदानीमस्मिइदानीम् (अव्ययः)–अस्मि (√अस् लट् उ.पु. )
संवृत्तःसंवृत्त (√सम्-वृत् + क्त, १.१)
सचेताः (अव्ययः)–चेतस् (१.१)
प्रकृतिंप्रकृति (२.१)
गतःगत (√गम् + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दृ ष्ट्वे दं मानु षं रू पं
सौ म्यं नार्द
दा नीस्मि सं वृ त्तः
चे ताःप्रकृ तिं तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.