११.५२
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥
Summary The Bhagavat said This form of Mine, which you have just observed is extremely difficult to observe; even gods are always curious of observing this form.
पदच्छेदः
सुदुर्दर्शमिदंसु (अव्ययः)–दुर्दर्श (२.१)–इदम् (२.१)
रूपंरूप (२.१)
दृष्टवानसिदृष्टवत् (√दृश् + क्तवतु, १.१)–असि (√अस् लट् म.पु. )
यन्ममयद् (२.१)–मद् (६.१)
देवादेव (१.३)
अप्यस्यअपि (अव्ययः)–इदम् (६.१)
रूपस्यरूप (६.१)
नित्यंनित्यम् (अव्ययः)
दर्शनकाङ्क्षिणःदर्शन–काङ्क्षिन् (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सु दु र्दर्शमि दं रू पं
दृष्ट वासिन्म
दे वा प्यस्य रूस्य
नि त्यंर्श काङ्क्षि णः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.