११.५३
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥
Summary Neither by reciting Vedas, no by obseving austerity, nor by offering gifts, nor by performing sacrifice, can I be observed in this manner as you have see Me now.
पदच्छेदः
नाहं (अव्ययः)–मद् (१.१)
वेदैर्नवेद (३.३)–न (अव्ययः)
तपसातपस् (३.१)
(अव्ययः)
दानेनदान (३.१)
(अव्ययः)
चेज्यया (अव्ययः)–इज्या (३.१)
शक्यशक्य (१.१)
एवंविधोएवंविध (१.१)
द्रष्टुंद्रष्टुम् (√दृश् + तुमुन्)
दृष्टवानसिदृष्टवत् (√दृश् + क्तवतु, १.१)–असि (√अस् लट् म.पु. )
मांमद् (२.१)
यथायथा (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ना हं वे दैर्न सा
दा ने चेज्य या
क्य वंवि धो द्र ष्टुं
दृष्ट वासि मां था
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.