११.५४
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥
Summary But, through an undeviating devotion, it is possible to know, and to observe and also to enter into Me as such, O Arjuna ! O scorcher of foes !
पदच्छेदः
भक्त्याभक्ति (३.१)
त्वनन्ययातु (अव्ययः)–अन् (अव्ययः)–अन्य (३.१)
शक्यशक्य (१.१)
अहमेवंविधोमद् (१.१)–एवंविध (१.१)
ऽर्जुनअर्जुन (८.१)
ज्ञातुंज्ञातुम् (√ज्ञा + तुमुन्)
द्रष्टुंद्रष्टुम् (√दृश् + तुमुन्)
(अव्ययः)
तत्त्वेनतत्त्व (३.१)
प्रवेष्टुंप्रवेष्टुम् (√प्र-विश् + तुमुन्)
(अव्ययः)
परंतपपरंतप (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्त्यात्वन्य याक्य
मे वंवि धोऽर्जु
ज्ञा तुं द्र ष्टुं त्त्वे
प्र वे ष्टुं रं
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.