११.७
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥
Summary Now, behold the entire universe, including the moving and the unmoving, and whatsoever else you desire to see-all established in one here, in My body, O Gudakesa (Arjuna) !
पदच्छेदः
इहैकस्थंइह (अव्ययः)–एकस्थ (२.१)
जगत्कृत्स्नंजगन्त् (२.१)–कृत्स्न (२.१)
पश्याद्यपश्य (√पश् लोट् म.पु. )–अद्य (अव्ययः)
सचराचरम्सचराचर (२.१)
मममद् (६.१)
देहेदेह (७.१)
गुडाकेशगुडाकेश (८.१)
यच्चान्यद्द्रष्टुमिच्छसियद् (२.१)–च (अव्ययः)–अन्य (२.१)–द्रष्टुम् (√दृश् + तुमुन्)–इच्छसि (√इष् लट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
है स्थं त्कृ त्स्नं
श्याद्य रा रम्
दे हेगु डा के
च्चा न्य द्द्रष्टु मिच्छसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.