११.८
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥
Summary But, you cannot see Me simply with this eye of yours [Hence], I give you the divine eye. [Now] behold the Lordly form of Mine.
पदच्छेदः
(अव्ययः)
तुतु (अव्ययः)
मांमद् (२.१)
शक्यसेशक्यसे (√शक् म.पु. )
द्रष्टुमनेनैवद्रष्टुम् (√दृश् + तुमुन्)–इदम् (३.१)–एव (अव्ययः)
स्वचक्षुषास्व–चक्षुस् (३.१)
(अव्ययः)
(अव्ययः)
मत्स्थानिमद्–स्थ (१.३)
भूतानिभूत (१.३)
पश्यपश्य (√पश् लोट् म.पु. )
मेमद् (६.१)
योगमैश्वरम्योग (२.१)–ऐश्वर (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तु मांक्य से द्रष्टु
ने नैस्वक्षु षा
दि व्यं दामि ते क्षुः
श्य मे यो मैश्व रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.