१२.१०
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥
Summary If you are incapable of doing a [steady] practice, then have, your chief aim, of performing actions for Me. Even by performing actions for Me, You shall attain success.
पदच्छेदः
अभ्यासेअभ्यास (७.१)
ऽप्यसमर्थोअपि (अव्ययः)–असमर्थ (१.१)
ऽसिअसि (√अस् लट् म.पु. )
मत्कर्मपरमोमद्–कर्मन्–परम (१.१)
भवभव (√भू लोट् म.पु. )
मदर्थमपिमद्–अर्थ (२.१)–अपि (अव्ययः)
कर्माणिकर्मन् (२.३)
कुर्वन्सिद्धिमवाप्स्यसिकुर्वत् (√कृ + शतृ, १.१)–सिद्धि (२.१)–अवाप्स्यसि (√अव-आप् लृट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भ्या सेऽप्य र्थोऽसि
त्कर्म मो
र्थपि र्माणि
कु र्व न्सिद्धि वाप्स्यसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.