१२.९
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय ॥
Summary In case you are not able to cause your mind to enter completley into Me, then, O Dhananjaya ! seek to attain Me by the practice-Yoga.
पदच्छेदः
अथअथ (अव्ययः)
चित्तंचित्त (२.१)
समाधातुंसमाधातुम् (√समा-धा + तुमुन्)
(अव्ययः)
शक्नोषिशक्नोषि (√शक् लट् म.पु. )
मयिमद् (७.१)
स्थिरम्स्थिर (२.१)
अभ्यासयोगेनअभ्यास–योग (३.१)
ततोततस् (अव्ययः)
मामिच्छाप्तुंमद् (२.१)–इच्छ (√इष् लोट् म.पु. )–आप्तुम् (√आप् + तुमुन्)
धनंजयधनंजय (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
चि त्तं मा धा तुं
क्नोषि यिस्थि रम्
भ्या यो गे तो
मा मि च्छा प्तुं नं
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.