१२.११
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥
Summary Now, if you are not capable of doing this too, then taking resort to My Yoga renounce the fruit of all action, with your self (mind) subdued.
पदच्छेदः
अथैतदप्यशक्तोअथ (अव्ययः)–एतद् (२.१)–अपि (अव्ययः)–अशक्त (१.१)
ऽसिअसि (√अस् लट् म.पु. )
कर्तुंकर्तुम् (√कृ + तुमुन्)
मद्योगमाश्रितःमद्–योग (२.१)–आश्रित (√आ-श्रि + क्त, १.१)
सर्वकर्मफलत्यागंसर्व–कर्मन्–फल–त्याग (२.१)
ततःततस् (अव्ययः)
कुरुकुरु (√कृ लोट् म.पु. )
यतात्मवान्यत (√यम् + क्त)–आत्मवत् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
थैप्य क्तोऽसि
र्तुं द्यो माश्रि तः
र्वर्म त्या गं
तःकुरु तात्म वान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.