१२.१२
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥
Summary For, knowledge is superior to practice; because of knowledge, meditation becomes pre-eminent; from meditation issues the renunciation of fruits of actions; and to renunciation, peace remains next.
पदच्छेदः
श्रेयोश्रेयस् (१.१)
हिहि (अव्ययः)
ज्ञानमभ्यासाज्ज्ञानाद्ध्यानंज्ञान (१.१)–अभ्यास (५.१)–ज्ञान (५.१)–ध्यान (१.१)
विशिष्यतेविशिष्यते (√वि-शिष् प्र.पु. एक.)
ध्यानात्कर्मफलत्यागस्ध्यान (५.१)–कर्मन्–फल–त्याग (१.१)
त्यागाच्छान्तिरनन्तरम्त्याग (५.१)–शान्ति (१.१)–अनन्तरम् (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्रे यो हि ज्ञा भ्या सा
ज्ज्ञा ना द्ध्या नंवि शिष्य ते
ध्या ना त्कर्म त्या
स्त्या गा च्छान्तिन्त रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.