१२.१३
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥
Summary He, who is not a hater, [but] only a compassionate friend of every being; who is free from the sense of 'mine, and the sense of 'I'; who is even minded in pain and pleasure and is endowed with forbearance;
पदच्छेदः
अद्वेष्टा (अव्ययः)–द्वेष्टृ (१.१)
सर्वभूतानांसर्व–भूत (६.३)
मैत्रःमैत्र (१.१)
करुणकरुण (१.१)
एवएव (अव्ययः)
(अव्ययः)
निर्ममोनिर्मम (१.१)
निरहंकारःनिरहंकार (१.१)
तद् (१.१)
शान्तिमधिगच्छतिशान्ति (२.१)–अधिगच्छति (√अधि-गम् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्वे ष्टार्व भू ता नां
मै त्रःरु
निर्म मोनि हं का रः
दुःसु खःक्ष मी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.