१२.१४
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥
Summary Who remains well-content and is a man of Yoga at all times; who is self-controlled and is firmly resolute; and who has offered to Me his mind and intellect-that devotee of Mine is dear to Me.
पदच्छेदः
संतुष्टःसंतुष्ट (√सम्-तुष् + क्त, १.१)
सततंसततम् (अव्ययः)
योगीयोगिन् (१.१)
यतात्मायत (√यम् + क्त)–आत्मन् (१.१)
दृढनिश्चयःदृढ–निश्चय (१.१)
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयःमद् (७.१)–अर्पित (√अर्पय् + क्त)–मनस्–बुद्धि (१.१)–मद् (२.१)–एव (अव्ययः)–एष्यसि (√इ लृट् म.पु. )–असंशय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सं तु ष्टः तं यो गी
ता त्मादृ निश्च यः
य्यर्पि नो बुद्धि
र्यो द्भ क्तः मेप्रि यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.