१२.१५
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥
Summary He, on account of whom the world does not get agitated; who too does not feel agitated on account of the world; who is free from joy and impatience, fear and anxiety-he is dear to Me.
पदच्छेदः
यस्मान्नोद्विजतेयद् (५.१)–न (अव्ययः)–उद्विजते (√उत्-विज् लट् प्र.पु. एक.)
लोकोलोक (१.१)
लोकान्नोद्विजतेलोक (५.१)–न (अव्ययः)–उद्विजते (√उत्-विज् लट् प्र.पु. एक.)
(अव्ययः)
यःयद् (१.१)
हर्षामर्षभयोद्वेगैर्मुक्तोहर्ष–अमर्ष–भय–उद्वेग (३.३)–मुक्त (√मुच् + क्त, १.१)
यःयद् (१.१)
तद् (१.१)
(अव्ययः)
मेमद् (६.१)
प्रियःप्रिय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्मा न्नोद्वि ते लो को
लो का न्नोद्वि ते यः
र्षार्ष यो द्वे गै
र्मु क्तो यः मेप्रि यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.