१२.१६
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥
Summary He, who does not expect [anything]; who is pure, dexterous, unconcerned, untroubled; and who has renonced all his undertakings all around-that devotee of Mine is dear to Me.
पदच्छेदः
अनपेक्षःअनपेक्ष (१.१)
शुचिर्दक्षशुचि (१.१)–दक्ष (१.१)
उदासीनोउदासीन (१.१)
गतव्यथःगत (√गम् + क्त)–व्यथा (१.१)
मय्यर्पितमनोबुद्धिर्योमद् (७.१)–अर्पित (√अर्पय् + क्त)–मनस्–बुद्धि (१.१)–यद् (१.१)
मद्भक्तःमद्–भक्त (१.१)
तद् (१.१)
मेमद् (६.१)
प्रियःप्रिय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पे क्षःशु चि र्दक्ष
दा सी नोव्य थः
र्वाम्भ रि त्या गी
यो द्भ क्तः मेप्रि यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.