१२.१७
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥
Summary He, who neither delights no hates, nor grieves, nor craves; who has renounced both the good and the bad results [of actions] and is full of devotion [to Me]-he is dear to Me.
पदच्छेदः
योयद् (१.१)
(अव्ययः)
हृष्यतिहृष्यति (√हृष् लट् प्र.पु. एक.)
(अव्ययः)
द्वेष्टिद्वेष्टि (√द्विष् लट् प्र.पु. एक.)
(अव्ययः)
शोचतिशोचति (√शुच् लट् प्र.पु. एक.)
(अव्ययः)
काङ्क्षतिकाङ्क्षति (√काङ्क्ष् लट् प्र.पु. एक.)
सर्वारम्भपरित्यागीसर्व–आरम्भ–परित्यागिन् (१.१)
योयद् (१.१)
मद्भक्तःमद्–भक्त (१.१)
तद् (१.१)
मेमद् (६.१)
प्रियःप्रिय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यो हृष्यति द्वेष्टि
शोति काङ्क्षति
शु भाशु रि त्या गी
क्ति मा न्यः मेप्रि यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.