१२.१८
समः शत्रौ च मित्रे च तथा मानावमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥
Summary He, who feels alike to the foe and to the friend and also to honour and to dishonour; who feels alike to cold and to heat, to pleasure and to pain; who is totally free from attachment;
पदच्छेदः
समःसम (१.१)
शत्रौशत्रु (७.१)
(अव्ययः)
मित्रेमित्र (७.१)
(अव्ययः)
तथातथा (अव्ययः)
मानावमानयोःमान–अवमान (७.२)
शीतोष्णसुखदुःखेषुशीत–उष्ण–सुख–दुःख (७.३)
तथातथा (अव्ययः)
मानावमानयोःमान–अवमान (७.२)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मः त्रौ मि त्रे
था मा ना मा योः
शी तोष्णसु दुः खेषु
मःङ्गविर्जि तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.