१२.२०
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥
Summary Those, who resort, as instructed above, to this duty [conducive to] immortality, who have faith [in it] and have Me alone their goal - those devotees are exceedingly dear to Me.
पदच्छेदः
येयद् (१.३)
त्वक्षरमनिर्देश्यमव्यक्तंतु (अव्ययः)–अक्षर (२.१)–अनिर्देश्य (२.१)–अव्यक्त (२.१)
पर्युपासतेपर्युपासते (√पर्युप-आस् लट् प्र.पु. एक.)
श्रद्दधानाश्रद्दधान (√श्रद्-धा + शानच्, १.३)
मत्परमामद्–परम (१.३)
भक्तास्तेभक्त (१.३)–तद् (१.३)
ऽतीवअतीव (अव्ययः)
मेमद् (६.१)
प्रियाःप्रिय (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
येतु र्म्यामृमि दं
थो क्तंर्यु पा ते
श्रद्द धा नात्प मा
क्ता स्ते ऽती मेप्रि याः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.