१३.१
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥
Summary The Bhagavat said O son of Kunti ! This [physical] hody is called 'Field' [and decayer-cum-protector]; He, who sensitiezes it - His knowers call Him properly as 'Field-sensitizer'.
पदच्छेदः
इदंइदम् (१.१)
शरीरंशरीर (१.१)
कौन्तेयकौन्तेय (८.१)
क्षेत्रमित्यभिधीयतेक्षेत्र (१.१)–इति (अव्ययः)–अभिधीयते (√अभि-धा प्र.पु. एक.)
एतद्योएतद् (२.१)–यद् (१.१)
वेत्तिवेत्ति (√विद् लट् प्र.पु. एक.)
तंतद् (२.१)
प्राहुःप्राहुः (√प्र-अह् लिट् प्र.पु. बहु.)
क्षेत्रज्ञक्षेत्रज्ञ (१.१)
इतिइति (अव्ययः)
तद्विदःतद्–विद् (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दं री रं कौ न्ते
क्षेत्र मित्यभि धी ते
द्यो वेत्ति तं प्रा हुः
क्षे त्रज्ञतिद्वि दः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.