१२.५
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥
Summary (But) the trouble is much more for them, who have their mind fixed on the Unmanifest; for the Unmanifest-goal is attained with difficulty by men, bearing body.
पदच्छेदः
क्लेशोक्लेश (१.१)
ऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्अधिकतर (१.१)–तद् (६.३)–अव्यक्त–आसक्त (√आ-सञ्ज् + क्त)–चेतस् (६.३)
अव्यक्ताअव्यक्त (१.१)
हिहि (अव्ययः)
गतिर्दुःखंगति (१.१)–दुःखम् (अव्ययः)
देहवद्भिरवाप्यतेदेहवत् (३.३)–अवाप्यते (√अव-आप् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्ले शोऽधि स्ते षा
व्य क्ताक्त चे साम्
व्य क्ताहि ति र्दुः खं
देद्भि वाप्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.