१२.६
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥
Summary On the other hand, those who, having renounced all their actions in Me, have Me [alone] their goal; and revere Me, meditating on Me by that Yoga alone, which admits no other element but Me in it;
पदच्छेदः
मयिमद् (७.१)
सर्वाणिसर्व (२.३)
कर्माणिकर्मन् (२.३)
संन्यस्याध्यात्मचेतसासंन्यस्य (√संनि-अस् + ल्यप्)–अध्यात्म–चेतस् (३.१)
मय्यावेश्यमद् (७.१)–आवेश्य (√आ-वेशय् + ल्यप्)
मनोमनस् (२.१)
येयद् (१.३)
मांमद् (२.१)
नित्ययुक्तानित्य–युक्त (√युज् + क्त, १.३)
उपासतेउपासते (√उप-आस् लट् प्र.पु. बहु.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
येतु र्वाणि र्माणि
यि सं न्यस्यत्प राः
न्ये नै यो गे
मां ध्यान्त पा ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.