१२.७
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥
Summary Of them, having their mind completely entered in Me, I become, before long, a redeemer from the ocean of the death-cycle, O son of Prtha !
पदच्छेदः
तेषामहंतद् (६.३)–मद् (१.१)
समुद्धर्तासमुद्धर्तृ (१.१)
मृत्युसंसारसागरात्मृत्यु–संसार–सागर (५.१)
भवामिभवामि (√भू लट् उ.पु. )
नचिरात्पार्थनचिरात् (अव्ययः)–पार्थ (८.१)
मय्यावेशितचेतसाम्मद् (७.१)–आवेशित (√आ-वेशय् + क्त)–चेतस् (६.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ते षा हं मु द्ध र्ता
मृत्यु सं सा सा रात्
वामिचि रा त्पार्थ
य्या वेशि चे साम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.