१२.८
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥
Summary [Hence], fix your mind on nothing but Me; cuase your taught to settle in Me. Thus resorting to the best Yoga, you will dwell in Me alone.
पदच्छेदः
मय्येवमद् (७.१)–एव (अव्ययः)
मनमनस् (२.१)
आधत्स्वआधत्स्व (√आ-धा लोट् म.पु. )
मयिमद् (७.१)
बुद्धिंबुद्धि (२.१)
निवेशयनिवेशय (√नि-वेशय् लोट् म.पु. )
निवसिष्यसिनिवसिष्यसि (√नि-वस् लृट् म.पु. )
मय्येवमद् (७.१)–एव (अव्ययः)
अतअतस् (अव्ययः)
ऊर्ध्वंऊर्ध्वम् (अव्ययः)
(अव्ययः)
संशयःसंशय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
य्येत्स्व
यि बु द्धिंनि वे
नि सिष्यसि य्ये
र्ध्वं सं यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.