१३.११
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥
Summary Constancy in the Self-knowledge; and viewing things of knowing the Reality-all this is declared to be [conducive to or manifesting] true knowledge, and what is opposed to this is [conducive to or manifesting] wrong knowledge.
पदच्छेदः
अध्यात्मज्ञाननित्यत्वंअध्यात्म–ज्ञान–नित्य–त्व (१.१)
तत्त्वज्ञानार्थदर्शनम्तत्त्व–ज्ञान–अर्थ–दर्शन (१.१)
एतज्ज्ञानमितिएतद् (१.१)–ज्ञान (१.१)–इति (अव्ययः)
यदतोयद् (१.१)–अतस् (अव्ययः)
ऽन्यथाअन्यथा (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ध्या त्म ज्ञा नि त्य त्वं
त्त्व ज्ञा नार्थर्श नम्
ज्ज्ञामि ति प्रोक्त
ज्ञा नं तोऽन्य था
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.