१३.१२
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥
Summary I shall describe that which is to be known, by knowing which one attains freedom from death : beginningless is the Supreme Brahman; It is said to be neither existent nor non-existent.
पदच्छेदः
तत्तेतद् (२.१)–त्वद् (४.१)
कर्मकर्मन् (२.१)
प्रवक्ष्यामिप्रवक्ष्यामि (√प्र-वच् लृट् उ.पु. )
यज्ज्ञात्वायद् (२.१)–ज्ञात्वा (√ज्ञा + क्त्वा)
मोक्ष्यसेमोक्ष्यसे (√मुच् लृट् म.पु. )
ऽशुभात्अशुभ (५.१)
अनादिमत्परंअनादिमत् (२.१)–पर (२.१)
ब्रह्मब्रह्मन् (२.१)
(अव्ययः)
सत्तन्नासदुच्यतेसत् (√अस् + शतृ, १.१)–तद् (१.१)–न (अव्ययः)–असत् (१.१)–उच्यते (√वच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञे यं त्तत्प्र क्ष्यामि
ज्ज्ञा त्वामृश्नु ते
नादित्प रं ब्रह्म
त्त न्ना दुच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.