१३.१३
सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥
Summary It has hands and feet of all, has eyes, heads and faces of all, has ears of all in the world; It remains enveloping all.
पदच्छेदः
सर्वतःपाणिपादंसर्वतस् (अव्ययः)–पाणि–पाद (१.१)
तत्सर्वतोऽक्षिशिरोमुखम्तद् (१.१)–सर्वतस् (अव्ययः)–अक्षि–शिरस्–मुख (१.१)
सर्वतःश्रुतिमल्लोकेसर्वतस् (अव्ययः)–श्रुतिमत् (१.१)–लोक (७.१)
सर्वमावृत्यसर्व (२.१)–आवृत्य (√आ-वृ + ल्यप्)
तिष्ठतितिष्ठति (√स्था लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्व तः पाणि पा दं
त्सर्व तोक्षिशि रोमु खम्
र्व तःश्रुति ल्लो के
र्व मा वृत्य तिष्ठति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.