१३.१४
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥
Summary It causes all the sense-alities to shine; [yet] It is without any sense-organ; It is unattached, yet all-supporting; It is free from the Strands, yet enjoys the Strands.
पदच्छेदः
सर्वेन्द्रियगुणाभासंसर्व–इन्द्रिय–गुण–आभास (१.१)
सर्वेन्द्रियविवर्जितम्सर्व–इन्द्रिय–विवर्जित (√वि-वर्जय् + क्त, १.१)
असक्तंअसक्त (१.१)
सर्वभृच्चैवसर्व–भृत् (१.१)–च (अव्ययः)–एव (अव्ययः)
निर्गुणंनिर्गुण (१.१)
गुणभोक्तृगुण–भोक्तृ (१.१)
(अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्वेन्द्रिगु णा भा सं
र्वेन्द्रिविर्जि तम्
क्तंर्व भृ च्चै
निर्गु णंगु भोक्तृ
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.