१३.१५
बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥
Summary It is without and within every being and is unmoving and yet moving too; due to Its subtle nature It is incomprehensible; It exists far away, yet near It is.
पदच्छेदः
बहिरन्तश्चबहिस् (अव्ययः)–अन्तर् (अव्ययः)–च (अव्ययः)
भूतानामचरंभूत (६.३)–अचर (१.१)
चरमेवचर (१.१)–एव (अव्ययः)
(अव्ययः)
सूक्ष्मत्वात्तदविज्ञेयंसूक्ष्म–त्व (५.१)–तद् (१.१)–अविज्ञेय (१.१)
दूरस्थंदूर–स्थ (१.१)
चान्तिके (अव्ययः)–अन्तिक (७.१)
(अव्ययः)
तत्तद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हि न्तश्च भू ता ना
रं मे
सू क्ष्म त्वात्त वि ज्ञे यं
दू स्थं चान्ति के तत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.