१३.१६
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥
Summary It remains undistinguished (common) in the distinguished [beings], and appears as if distinguished. It is to be known as the supporter of beings, and also as [their] swallower and orginator.
पदच्छेदः
अविभक्तंअविभक्त (१.१)
(अव्ययः)
भूतेषुभूत (७.३)
विभक्तमिवविभक्त (√वि-भज् + क्त, १.१)–इव (अव्ययः)
(अव्ययः)
स्थितम्स्थित (√स्था + क्त, १.१)
भूतभर्तृभूत–भर्तृ (१.१)
(अव्ययः)
तज्ज्ञेयंतद् (१.१)–ज्ञेय (√ज्ञा + कृत्, १.१)
ग्रसिष्णुग्रसिष्णु (१.१)
प्रभविष्णुप्रभविष्णु (१.१)
(अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि क्तं भू तेषु
विक्तमिस्थि तम्
भूर्तृ ज्ज्ञे यं
ग्र सि ष्णुप्र विष्णु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.