१३.१७
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥
Summary This is the Light even of [all] the lights, [and] is stated to be beyond darkness; It is to be known by [the above] knowledge; It is to be attained [only] by knowledge; and It distinctly remains in the heart of all.
पदच्छेदः
ज्योतिषामपिज्योतिस् (६.३)–अपि (अव्ययः)
परमुच्यतेपर (१.१)–उच्यते (√वच् प्र.पु. एक.)
ज्ञानंज्ञान (१.१)
ज्ञेयंज्ञेय (√ज्ञा + कृत्, १.१)
ज्ञानगम्यंज्ञान–गम्य (√गम् + कृत्, १.१)
हृदिहृद् (७.१)
सर्वस्यसर्व (६.१)
विष्ठितम्विष्ठित (√वि-स्था + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्योति षापि ज्ज्योति
स्त सः मुच्य ते
ज्ञा नं ज्ञे यं ज्ञा म्यं
हृदि र्वस्य विष्ठि तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.