१३.१८
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥
Summary This field as well as the knowledge and what is to be known, all are mentioned collectively; clearly understanding this, My devotee becomes worthy of My state.
पदच्छेदः
इतिइति (अव्ययः)
क्षेत्रंक्षेत्र (१.१)
तथातथा (अव्ययः)
ज्ञानंज्ञान (१.१)
ज्ञेयंज्ञेय (√ज्ञा + कृत्, १.१)
चोक्तं (अव्ययः)–उक्त (√वच् + क्त, १.१)
समासतःसमासतस् (अव्ययः)
मद्भक्तमद्–भक्त (१.१)
एतद्विज्ञायएतद् (२.१)–विज्ञाय (√वि-ज्ञा + ल्यप्)
मद्भावायोपपद्यतेमद्–भाव (४.१)–उपपद्यते (√उप-पद् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ति क्षे त्रं था ज्ञा नं
ज्ञे यं चो क्तं मा तः
द्भक्त द्वि ज्ञा
द्भा वा योद्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.