१३.१९
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥
Summary Both the Material Cause and the Soul too are beginningless, you should know this; you should also know that the modifications and Strands are born of the Material Cause.
पदच्छेदः
प्रकृतिंप्रकृति (२.१)
पुरुषंपुरुष (२.१)
चैव (अव्ययः)–एव (अव्ययः)
विद्ध्यनादीविद्धि (√विद् लोट् म.पु. )–अनादि (२.२)
उभावपिउभ् (२.२)–अपि (अव्ययः)
विकारांश्चविकार (२.३)–च (अव्ययः)
गुणांश्चैवगुण (२.३)–च (अव्ययः)–एव (अव्ययः)
विद्धिविद्धि (√विद् लोट् म.पु. )
प्रकृतिसंभवान्प्रकृति–सम्भव (२.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्रकृ तिंपुरु षं चै
विद्ध्य ना दी भापि
वि का रांश्चगु णां श्चै
वि द्धिप्रकृति सं वान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.